B 394-62 Śivarāmastotra

Manuscript culture infobox

Filmed in: B 394/62
Title: Śivarāmastotra
Dimensions: 16 x 10 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 2/250
Remarks:

Reel No. B 394/62

Inventory No. 66507

Title Śivarāmastotra

Remarks

Author Rāmānanda Sarasvatī

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 16.0 x 10.0 cm

Binding Hole

Folios 2

Lines per Folio 8

Foliation none

Place of Deposit NAK

Accession No. 2/250

Manuscript Features

The colophon is followed by a separate text the Gaṇeśastotra; extracted from the Brahmavaivartapurāṇa.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

śiva hare śiva rāma sakhe prabho
trividhatāpanivāraṇa he vibho
jana janeśvara yādava pāhi māṃ
śiva hare vijayaṃ kuru me varaṃ 1

kamalalocana rāma dayānidhe
hara guro gajarakṣāka gopate 2
śiva tamobhava śaṃkara pāhi maṃ
śivaºº(exp. 3 right-hand side ll. 1–4)

End

nara hare ratirañjana sundaraṃ
paṭhati yaḥ śivarāmakṛtaṃ stavaṃ
vasati rāma ramācaraṇāmbuje
śivaºº12

prātar uthāya yo bhaktyā paṭhed vai stotram uttamaṃ
vijayo jāyate tasya viṣṇusānidhyam āpnuyāt 13 || (exp. 4 ll. 3–6)

Colophon

iti śrīmadrāmānandasarasvatīviracitaṃ śivarāmastotraṃ sampūrṇaṃ || śrīrādhikovāca⟨ḥ⟩ ||

paraṃ brahma paraṃ dhāma pareśaṃ parameśvaraṃ
vighnanighnakaraṃ śāntaṃ vande haṃ gaṇanāyakaṃ 1

surāsurendraiḥ siddhendraiḥ stutaṃ staumi parāparaṃ
surapādmadineśaiś ca gaṇe⟨ḥ⟩śaṃ maṃgalālayam

idaṃ stotraṃ mahat puṇyaṃ vighnaśokaharaṃ paraṃ
yaḥ paṭhet prātar utthāya sarvaivighnāt pramucyate

iti śrībrahmavaivartte kṛṣṇajanmakhaṃḍe rādhākṛtaṃ gaṇeśastotraṃ sampūrṇam (exp. 4 ll. 6–10)

Microfilm Details

Reel No. B 394/62

Date of Filming 14-02-1973

Exposures 5

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 31-01-2011