B 394-62 Śivarāmastotra
Manuscript culture infobox
Filmed in: B 394/62
Title: Śivarāmastotra
Dimensions: 16 x 10 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 2/250
Remarks:
Reel No. B 394/62
Inventory No. 66507
Title Śivarāmastotra
Remarks
Author Rāmānanda Sarasvatī
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 16.0 x 10.0 cm
Binding Hole
Folios 2
Lines per Folio 8
Foliation none
Place of Deposit NAK
Accession No. 2/250
Manuscript Features
The colophon is followed by a separate text the Gaṇeśastotra; extracted from the Brahmavaivartapurāṇa.
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
śiva hare śiva rāma sakhe prabho
trividhatāpanivāraṇa he vibho
jana janeśvara yādava pāhi māṃ
śiva hare vijayaṃ kuru me varaṃ 1
kamalalocana rāma dayānidhe
hara guro gajarakṣāka gopate 2
śiva tamobhava śaṃkara pāhi maṃ
śivaºº(exp. 3 right-hand side ll. 1–4)
End
nara hare ratirañjana sundaraṃ
paṭhati yaḥ śivarāmakṛtaṃ stavaṃ
vasati rāma ramācaraṇāmbuje
śivaºº12
prātar uthāya yo bhaktyā paṭhed vai stotram uttamaṃ
vijayo jāyate tasya viṣṇusānidhyam āpnuyāt 13 || (exp. 4 ll. 3–6)
Colophon
iti śrīmadrāmānandasarasvatīviracitaṃ śivarāmastotraṃ sampūrṇaṃ || śrīrādhikovāca⟨ḥ⟩ ||
paraṃ brahma paraṃ dhāma pareśaṃ parameśvaraṃ
vighnanighnakaraṃ śāntaṃ vande haṃ gaṇanāyakaṃ 1
surāsurendraiḥ siddhendraiḥ stutaṃ staumi parāparaṃ
surapādmadineśaiś ca gaṇe⟨ḥ⟩śaṃ maṃgalālayam
idaṃ stotraṃ mahat puṇyaṃ vighnaśokaharaṃ paraṃ
yaḥ paṭhet prātar utthāya sarvaivighnāt pramucyate
iti śrībrahmavaivartte kṛṣṇajanmakhaṃḍe rādhākṛtaṃ gaṇeśastotraṃ sampūrṇam (exp. 4 ll. 6–10)
Microfilm Details
Reel No. B 394/62
Date of Filming 14-02-1973
Exposures 5
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by BK/RK
Date 31-01-2011